तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ। इति भगवान् श्रीकृष्ण: अर्जुनं निमित्तीकृत्य सर्वेषां संसारिणां श्रेयोSर्थिणां कार्याकार्यव्यवस्थितौ किं कार्यं किमकार्यमिति विषये शास्त्रमेव प्रमाणं प्रोवाच। तस्मात् शास्त्रं संरक्षणीयं संवर्धनीयं वर्तते। तर्हि शास्त्रेषु निरूपितं तत्वमस्ति तस्य स्फुरणं यथा भवेत् तदर्थमेव काश्यां एका प्राचीनतमा शास्त्रार्थपरम्परा प्रसिद्धा यतोहि शास्त्रेषु विशिष्टपाण्डित्यं न केवलमध्ययनेनाध्यापनेन वा सुसंपादितं अपितु गुरुभिः सह विचारविमर्शनेन भवति इति कृत्वा इयं शास्त्रार्थपरम्परा रक्षणीया इति कृत्वा इयं YouTube माध्यमेन गुरुवर्यै: प्रकल्पिता वर्तते।

In our Karpatra Dham The various Shastra's such as Vyakaran, Vedanta, Nyaya etc are teached here. If someone wishes to learn the shastra's They can contact us through the provided contact details.


_______________________________


channel manage -: Chandan media⚠️


1:40

Shared 1 month ago

522 views

0:45

Shared 6 months ago

121 views

0:45

Shared 6 months ago

134 views

5:37

Shared 8 months ago

659 views

1:57:09

Shared 9 months ago

296 views

1:30:22

Shared 9 months ago

210 views

1:02:38

Shared 9 months ago

165 views