श्री प्रयाग अष्टकम || Shri Prayag Ashtakam ॥ प्रयागाष्टकम् ॥ श्रीगणेशाय नमः । मुनय ऊचुः सुरमुनिदितिजेन्द्रैः सेव्यते योऽस्ततन्द्रैर्गुरुतरदुरितानां का कथा मानवानाम् । स भुवि सुकृतकर्तुर्वाञ्छितावाप्तिहेतुर्जयति विजितयागस्तीर्थराजः प्रयागः ॥ १॥ श्रुतिः प्रमाणं स्मृतयः प्रमाणं पुराणमप्यत्र परं प्रमा णम् । यत्रास्ति गङ्गा यमुना प्रमाणं स तीर्थराजो जयति प्रयागः ॥ २॥न यत्र योगाचरणप्रतीक्षा न यत्र यज्ञेष्टिविशिष्टदीक्षा । न तारकज्ञानगुरोरपेक्षा स तीर्थराजो जयति प्रयागः ॥ ३॥ चिरं निवासं न समीक्षते यो ह्युदारचित्तः प्रददाति च क्रमात् । यः कल्पिताथांर्श्च ददाति पुंसः स तीर्थराजो जयति प्रयागः ॥ ४॥ यत्राप्लुतानां न यमो नियन्ता यत्रास्थितानां सुगतिप्रदाता । यत्राश्रितानाममृतप्रदाता स तीर्थराजो जयति प्रयागः ॥ ५॥ पुर्यः सप्त प्रसिद्धाःप्रतिवचनकरीस्तीर्थराजस्य नार्यो , नैकटयान्मुक्तिदाने प्रभवति सुगुणा काश्यते ब्रह्म यस्याम् । सेयं राज्ञी प्रधाना प्रियवचनकरी मुक्तिदानेन युक्ता, येन ब्रह्माण्डमध्ये स जयति सुतरां तीर्थराजः प्रयागः ॥ ६॥ तीर्थावली यस्य तु कण्ठभागे दानावली वल्गति पादमूले । व्रतावली दक्षिणपादमूले स तीर्थराजो जयति प्रयागः ॥ ७॥ आज्ञापि यज्ञाः प्रभवोपि यज्ञाः सप्तर्षिसिद्धाः सुकृतानभिज्ञाः । विज्ञापयन्तः सततं हि काले स तीर्थराजो जयति प्रयागः ॥ ८॥सितासिते यत्र तरङ्गचामरे नद्यौ विभाते मुनिभानुकन्यके । लीलातपत्रं वट एक साक्षात्स तीर्थराजो जयति प्रयागः ॥ ९॥ तीर्थराजप्रयागस्य माहात्म्यं कथयिष्यति । शृण्वतः सततं भक्त्या वाञ्छितं फलमाप्नुयात् ॥ १०॥ इति श्रीमत्स्यपुराणे प्रयागराजमाहात्म्याष्टकं समाप्तम् ॥🪔🕉🌞🌏🌝🪐🌈🐚✌️🔱🏹⚔️⚖️🐓🦜🦚🦅🦉🕊🦢🐳🐍🐢🐗🐂🐯🦁🫎🐏🐘🦄
3 months ago | 0
गणेश जी के 108 नाम व मंत्र गजानन: ॐ गजाननाय नमः। गणाध्यक्ष: ॐ गणाध्यक्षाय नमः। विघ्नराज: ॐ विघ्नराजाय नमः। विनायक: ॐ विनायकाय नमः। द्वैमातुर: ॐ द्वैमातुराय नमः। द्विमुख: ॐ द्विमुखाय नमः। प्रमुख: ॐ प्रमुखाय नमः। सुमुख: ॐ सुमुखाय नमः। कृति: ॐ कृतिने नमः। सुप्रदीप: ॐ सुप्रदीपाय नमः। सुखनिधी: ॐ सुखनिधये नमः। सुराध्यक्ष: ॐ सुराध्यक्षाय नमः। सुरारिघ्न: ॐ सुरारिघ्नाय नमः। महागणपति: ॐ महागणपतये नमः। मान्या: ॐ मान्याय नमः। महाकाल: ॐ महाकालाय नमः। महाबला: ॐ महाबलाय नमः। हेरम्ब: ॐ हेरम्बाय नमः। लम्बजठर: ॐ लम्बजठरायै नमः। ह्रस्वग्रीव: ॐ ह्रस्व ग्रीवाय नमः। महोदरा: ॐ महोदराय नमः। मदोत्कट: ॐ मदोत्कटाय नमः। महावीर: ॐ महावीराय नमः। मन्त्रिणे: ॐ मन्त्रिणे नमः। मङ्गल स्वरा: ॐ मङ्गल स्वराय नमः। प्रमधा: ॐ प्रमधाय नमः। प्रथम: ॐ प्रथमाय नमः। प्रज्ञा: ॐ प्राज्ञाय नमः। विघ्नकर्ता: ॐ विघ्नकर्त्रे नमः। विघ्नहर्ता: ॐ विघ्नहर्त्रे नमः। विश्वनेत्र: ॐ विश्वनेत्रे नमः। विराट्पति: ॐ विराट्पतये नमः। श्रीपति: ॐ श्रीपतये नमः। वाक्पति: ॐ वाक्पतये नमः। शृङ्गारिण: ॐ शृङ्गारिणे नमः। अश्रितवत्सल: ॐ अश्रितवत्सलाय नमः। शिवप्रिय: ॐ शिवप्रियाय नमः। शीघ्रकारिण: ॐ शीघ्रकारिणे नमः। शाश्वत: ॐ शाश्वताय नमः। बल: ॐ बल नमः। बलोत्थिताय: ॐ बलोत्थिताय नमः। भवात्मजाय: ॐ भवात्मजाय नमः। पुराण पुरुष: ॐ पुराण पुरुषाय नमः। पूष्णे: ॐ पूष्णे नमः। पुष्करोत्षिप्त वारिणे: ॐ पुष्करोत्षिप्त वारिणे नमः। अग्रगण्याय: ॐ अग्रगण्याय नमः। अग्रपूज्याय: ॐ अग्रपूज्याय नमः। अग्रगामिने: ॐ अग्रगामिने नमः। मन्त्रकृते: ॐ मन्त्रकृते नमः। चामीकरप्रभाय: ॐ चामीकरप्रभाय नमः। सर्वाय: ॐ सर्वाय नमः। सर्वोपास्याय: ॐ सर्वोपास्याय नमः। सर्व कर्त्रे: ॐ सर्व कर्त्रे नमः। सर्वनेत्रे: ॐ सर्वनेत्रे नमः। सर्वसिद्धिप्रदाय: ॐ सर्वसिद्धिप्रदाय नमः। सिद्धये: ॐ सिद्धये नमः। पञ्चहस्ताय: ॐ पञ्चहस्ताय नमः। पार्वतीनन्दनाय: ॐ पार्वतीनन्दनाय नमः। प्रभवे: ॐ प्रभवे नमः। कुमारगुरवे: ॐ कुमारगुरवे नमः। अक्षोभ्याय: ॐ अक्षोभ्याय नमः। कुञ्जरासुर भञ्जनाय: ॐ कुञ्जरासुर भञ्जनाय नमः। प्रमोदाय: ॐ प्रमोदाय नमः। मोदकप्रियाय: ॐ मोदकप्रियाय नमः। कान्तिमते: ॐ कान्तिमते नमः। धृतिमते: ॐ धृतिमते नमः। कामिने: ॐ कामिने नमः। कपित्थपनसप्रियाय: ॐ कपित्थपनसप्रियाय नमः। ब्रह्मचारिणे: ॐ ब्रह्मचारिणे नमः। ब्रह्मरूपिणे: ॐ ब्रह्मरूपिणे नमः। ब्रह्मविद्यादि दानभुवे: ॐ ब्रह्मविद्यादि दानभुवे नमः। जिष्णवे: ॐ जिष्णवे नमः। विष्णुप्रियाय: ॐ विष्णुप्रियाय नमः। भक्त जीविताय: ॐ भक्त जीविताय नमः। जितमन्मधाय: ॐ जितमन्मधाय नमः। ऐश्वर्यकारणाय: ॐ ऐश्वर्यकारणाय नमः। ज्यायसे: ॐ ज्यायसे नमः। यक्षकिन्नेर सेविताय: ॐ यक्षकिन्नेर सेविताय नमः। गङ्गा सुताय: ॐ गङ्गा सुताय नमः। गणाधीशाय: ॐ गणाधीशाय नमः। गम्भीर निनदाय: ॐ गम्भीर निनदाय नमः। वटवे: ॐ वटवे नमः। अभीष्टवरदाय: ॐ अभीष्टवरदाय नमः। ज्योतिषे: ॐ ज्योतिषे नमः। भक्तनिधये: ॐ भक्तनिधये नमः।भावगम्याय: ॐ भावगम्याय नमः। मङ्गलप्रदाय: ॐ मङ्गलप्रदाय नमः। अव्यक्ताय: ॐ अव्यक्ताय नमः। अप्राकृत पराक्रमाय: ॐ अप्राकृत पराक्रमाय नमः। सत्यधर्मिणे: ॐ सत्यधर्मिणे नमः। सखये: ॐ सखये नमः। सरसाम्बुनिधये: ॐ सरसाम्बुनिधये नमः। महेशाय: ॐ महेशाय नमः। दिव्याङ्गाय: ॐ दिव्याङ्गाय नमः। मणिकिङ्किणी मेखालाय: ॐ मणिकिङ्किणी मेखालाय नमः। समस्त देवता मूर्तये: ॐ समस्त देवता मूर्तये नमः। सहिष्णवे: ॐ सहिष्णवे नमः। सततोत्थिताय: ॐ सततोत्थिताय नमः। विघातकारिणे: ॐ विघातकारिणे नमः। विश्वग्दृशे: ॐ विश्वग्दृशे नमः। विश्वरक्षाकृते: ॐ विश्वरक्षाकृते नमः। कल्याणगुरवे: ॐ कल्याणगुरवे नमः। उन्मत्तवेषाय: ॐ उन्मत्तवेषाय नमः। अपराजिते: ॐ अपराजिते नमः। समस्त जगदाधाराय: ॐ समस्त जगदाधाराय नमः। सर्वैश्वर्यप्रदाय: ॐ सर्वैश्वर्यप्रदाय नमः। आक्रान्त चिद चित्प्रभवे: ॐ आक्रान्त चिद चित्प्रभवे नमः। श्री विघ्नेश्वराय: ॐ श्री विघ्नेश्वराय नमः।🪔🕉🌞🌏🌝🪐🌈🐚✌️🔱🏹⚔️⚖️🐓🦜🦚🦅🦉🕊🦢🐳🐍🐢🐗🐯🦁🫎🐏🐘🦄
7 months ago | 0
कर्कोटस्य नागस्य दमयन्त्या नलस्य च। ऋतुपर्णस्य राजर्षे: कीर्तनं कलिनाशनम्।। 🪔🕉🌞🌏🌝🪐🌈🐚✌️🔱🏹⚔️⚖️🐓🦜🦚🦅🦉🕊🦢🐳🐍🐢🐗🐂🐯🦁🫎🐏🐘🦄
3 months ago | 0
हिंदुओ की आस्था को जीवन रख ने का आप जो कार्य कर रहे हो बहुत अच्छा है। जय हिंद ।
3 years ago | 1
You are spreading divinity with blessings of shiv ji Maharaj.aise hi gatte rahe
3 years ago | 0
You are sent by Mahadev himself to spread his msg through your melodious voice and Sangit.Har Har Mahadev 🙏
3 years ago | 12
Kailash Kher
DEVON KE DEV || KAILASH KHER || MAHASHIVRATRI || KAILASA RECORDS || LATEST HIT || LORD SHIVA || SHAMBHO
3 years ago (edited) | [YT] | 29,006