गणेश जी के 108 नाम व मंत्र गजानन: ॐ गजाननाय नमः। गणाध्यक्ष: ॐ गणाध्यक्षाय नमः। विघ्नराज: ॐ विघ्नराजाय नमः। विनायक: ॐ विनायकाय नमः। द्वैमातुर: ॐ द्वैमातुराय नमः। द्विमुख: ॐ द्विमुखाय नमः। प्रमुख: ॐ प्रमुखाय नमः। सुमुख: ॐ सुमुखाय नमः। कृति: ॐ कृतिने नमः। सुप्रदीप: ॐ सुप्रदीपाय नमः। सुखनिधी: ॐ सुखनिधये नमः। सुराध्यक्ष: ॐ सुराध्यक्षाय नमः। सुरारिघ्न: ॐ सुरारिघ्नाय नमः। महागणपति: ॐ महागणपतये नमः। मान्या: ॐ मान्याय नमः। महाकाल: ॐ महाकालाय नमः। महाबला: ॐ महाबलाय नमः। हेरम्ब: ॐ हेरम्बाय नमः। लम्बजठर: ॐ लम्बजठरायै नमः। ह्रस्वग्रीव: ॐ ह्रस्व ग्रीवाय नमः। महोदरा: ॐ महोदराय नमः। मदोत्कट: ॐ मदोत्कटाय नमः। महावीर: ॐ महावीराय नमः। मन्त्रिणे: ॐ मन्त्रिणे नमः। मङ्गल स्वरा: ॐ मङ्गल स्वराय नमः। प्रमधा: ॐ प्रमधाय नमः। प्रथम: ॐ प्रथमाय नमः। प्रज्ञा: ॐ प्राज्ञाय नमः। विघ्नकर्ता: ॐ विघ्नकर्त्रे नमः। विघ्नहर्ता: ॐ विघ्नहर्त्रे नमः। विश्वनेत्र: ॐ विश्वनेत्रे नमः। विराट्पति: ॐ विराट्पतये नमः। श्रीपति: ॐ श्रीपतये नमः। वाक्पति: ॐ वाक्पतये नमः। शृङ्गारिण: ॐ शृङ्गारिणे नमः। अश्रितवत्सल: ॐ अश्रितवत्सलाय नमः। शिवप्रिय: ॐ शिवप्रियाय नमः। शीघ्रकारिण: ॐ शीघ्रकारिणे नमः। शाश्वत: ॐ शाश्वताय नमः। बल: ॐ बल नमः। बलोत्थिताय: ॐ बलोत्थिताय नमः। भवात्मजाय: ॐ भवात्मजाय नमः। पुराण पुरुष: ॐ पुराण पुरुषाय नमः। पूष्णे: ॐ पूष्णे नमः। पुष्करोत्षिप्त वारिणे: ॐ पुष्करोत्षिप्त वारिणे नमः। अग्रगण्याय: ॐ अग्रगण्याय नमः। अग्रपूज्याय: ॐ अग्रपूज्याय नमः। अग्रगामिने: ॐ अग्रगामिने नमः। मन्त्रकृते: ॐ मन्त्रकृते नमः। चामीकरप्रभाय: ॐ चामीकरप्रभाय नमः। सर्वाय: ॐ सर्वाय नमः। सर्वोपास्याय: ॐ सर्वोपास्याय नमः। सर्व कर्त्रे: ॐ सर्व कर्त्रे नमः। सर्वनेत्रे: ॐ सर्वनेत्रे नमः। सर्वसिद्धिप्रदाय: ॐ सर्वसिद्धिप्रदाय नमः। सिद्धये: ॐ सिद्धये नमः। पञ्चहस्ताय: ॐ पञ्चहस्ताय नमः। पार्वतीनन्दनाय: ॐ पार्वतीनन्दनाय नमः। प्रभवे: ॐ प्रभवे नमः। कुमारगुरवे: ॐ कुमारगुरवे नमः। अक्षोभ्याय: ॐ अक्षोभ्याय नमः। कुञ्जरासुर भञ्जनाय: ॐ कुञ्जरासुर भञ्जनाय नमः। प्रमोदाय: ॐ प्रमोदाय नमः। मोदकप्रियाय: ॐ मोदकप्रियाय नमः। कान्तिमते: ॐ कान्तिमते नमः। धृतिमते: ॐ धृतिमते नमः। कामिने: ॐ कामिने नमः। कपित्थपनसप्रियाय: ॐ कपित्थपनसप्रियाय नमः। ब्रह्मचारिणे: ॐ ब्रह्मचारिणे नमः। ब्रह्मरूपिणे: ॐ ब्रह्मरूपिणे नमः। ब्रह्मविद्यादि दानभुवे: ॐ ब्रह्मविद्यादि दानभुवे नमः। जिष्णवे: ॐ जिष्णवे नमः। विष्णुप्रियाय: ॐ विष्णुप्रियाय नमः। भक्त जीविताय: ॐ भक्त जीविताय नमः। जितमन्मधाय: ॐ जितमन्मधाय नमः। ऐश्वर्यकारणाय: ॐ ऐश्वर्यकारणाय नमः। ज्यायसे: ॐ ज्यायसे नमः। यक्षकिन्नेर सेविताय: ॐ यक्षकिन्नेर सेविताय नमः। गङ्गा सुताय: ॐ गङ्गा सुताय नमः। गणाधीशाय: ॐ गणाधीशाय नमः। गम्भीर निनदाय: ॐ गम्भीर निनदाय नमः। वटवे: ॐ वटवे नमः। अभीष्टवरदाय: ॐ अभीष्टवरदाय नमः। ज्योतिषे: ॐ ज्योतिषे नमः। भक्तनिधये: ॐ भक्तनिधये नमः।भावगम्याय: ॐ भावगम्याय नमः। मङ्गलप्रदाय: ॐ मङ्गलप्रदाय नमः। अव्यक्ताय: ॐ अव्यक्ताय नमः। अप्राकृत पराक्रमाय: ॐ अप्राकृत पराक्रमाय नमः। सत्यधर्मिणे: ॐ सत्यधर्मिणे नमः। सखये: ॐ सखये नमः। सरसाम्बुनिधये: ॐ सरसाम्बुनिधये नमः। महेशाय: ॐ महेशाय नमः। दिव्याङ्गाय: ॐ दिव्याङ्गाय नमः। मणिकिङ्किणी मेखालाय: ॐ मणिकिङ्किणी मेखालाय नमः। समस्त देवता मूर्तये: ॐ समस्त देवता मूर्तये नमः। सहिष्णवे: ॐ सहिष्णवे नमः। सततोत्थिताय: ॐ सततोत्थिताय नमः। विघातकारिणे: ॐ विघातकारिणे नमः। विश्वग्दृशे: ॐ विश्वग्दृशे नमः। विश्वरक्षाकृते: ॐ विश्वरक्षाकृते नमः। कल्याणगुरवे: ॐ कल्याणगुरवे नमः। उन्मत्तवेषाय: ॐ उन्मत्तवेषाय नमः। अपराजिते: ॐ अपराजिते नमः। समस्त जगदाधाराय: ॐ समस्त जगदाधाराय नमः। सर्वैश्वर्यप्रदाय: ॐ सर्वैश्वर्यप्रदाय नमः। आक्रान्त चिद चित्प्रभवे: ॐ आक्रान्त चिद चित्प्रभवे नमः। श्री विघ्नेश्वराय: ॐ श्री विघ्नेश्वराय नमः।🪔🕉🌞🌏🌝🪐🌈🐚✌️🔱🏹⚔️⚖️🐓🦜🦚🦅🦉🕊🦢🐳🐍🐢🐗🐯🦁🫎🐏🐘🦄
1 year ago | 2
गीता से ज्ञान मिल्या !! रामायण से राम !! भाग्य से हिन्दू धर्म मिल्या !! और किस्मत से हिंदुस्तान !! हर हर महादेव
3 years ago | 0
श्री प्रयाग अष्टकम || Shri Prayag Ashtakam ॥ प्रयागाष्टकम् ॥ श्रीगणेशाय नमः । मुनय ऊचुः सुरमुनिदितिजेन्द्रैः सेव्यते योऽस्ततन्द्रैर्गुरुतरदुरितानां का कथा मानवानाम् । स भुवि सुकृतकर्तुर्वाञ्छितावाप्तिहेतुर्जयति विजितयागस्तीर्थराजः प्रयागः ॥ १॥ श्रुतिः प्रमाणं स्मृतयः प्रमाणं पुराणमप्यत्र परं प्रमा णम् । यत्रास्ति गङ्गा यमुना प्रमाणं स तीर्थराजो जयति प्रयागः ॥ २॥न यत्र योगाचरणप्रतीक्षा न यत्र यज्ञेष्टिविशिष्टदीक्षा । न तारकज्ञानगुरोरपेक्षा स तीर्थराजो जयति प्रयागः ॥ ३॥ चिरं निवासं न समीक्षते यो ह्युदारचित्तः प्रददाति च क्रमात् । यः कल्पिताथांर्श्च ददाति पुंसः स तीर्थराजो जयति प्रयागः ॥ ४॥ यत्राप्लुतानां न यमो नियन्ता यत्रास्थितानां सुगतिप्रदाता । यत्राश्रितानाममृतप्रदाता स तीर्थराजो जयति प्रयागः ॥ ५॥ पुर्यः सप्त प्रसिद्धाःप्रतिवचनकरीस्तीर्थराजस्य नार्यो , नैकटयान्मुक्तिदाने प्रभवति सुगुणा काश्यते ब्रह्म यस्याम् । सेयं राज्ञी प्रधाना प्रियवचनकरी मुक्तिदानेन युक्ता, येन ब्रह्माण्डमध्ये स जयति सुतरां तीर्थराजः प्रयागः ॥ ६॥ तीर्थावली यस्य तु कण्ठभागे दानावली वल्गति पादमूले । व्रतावली दक्षिणपादमूले स तीर्थराजो जयति प्रयागः ॥ ७॥ आज्ञापि यज्ञाः प्रभवोपि यज्ञाः सप्तर्षिसिद्धाः सुकृतानभिज्ञाः । विज्ञापयन्तः सततं हि काले स तीर्थराजो जयति प्रयागः ॥ ८॥सितासिते यत्र तरङ्गचामरे नद्यौ विभाते मुनिभानुकन्यके । लीलातपत्रं वट एक साक्षात्स तीर्थराजो जयति प्रयागः ॥ ९॥ तीर्थराजप्रयागस्य माहात्म्यं कथयिष्यति । शृण्वतः सततं भक्त्या वाञ्छितं फलमाप्नुयात् ॥ १०॥ इति श्रीमत्स्यपुराणे प्रयागराजमाहात्म्याष्टकं समाप्तम् ॥🪔🕉🌞🌏🌝🪐🌈🐚✌️🔱🏹⚔️⚖️🐓🦜🦚🦅🦉🕊🦢🐳🐍🐢🐗🐂🐯🦁🫎🐏🐘🦄
10 months ago | 2
Kya, bhu, lok, ki, gati, hogi, probhu, hey, dena, nath, ma, sarda,,,, .।।
3 years ago | 0
“Don't let a sin being committed for you are as a culprit as the doer is.” “Who he can control his mind will be able to control any situation.” “Mahadev teaches you to do deeds that are good for people.”
3 years ago | 2
गंगा दोड रही है, छूने चरन काशी नाथ के बाबा खोल केश, झूम रहे नगरी काशी में। स्वर्ण जडित बाबा तेरीकाशी, इस संसार में सुर्य ताप से दमक रही, बाबा कि नगरी काशी में। झूम रहे है नर ओ नारी, बाबा की प्यारी काशी में सांझ ढले मंगलमय हो जाती गंगा काशी में। विनोद कुमार प्रजापति
3 years ago | 1
सतयुग प्रारम्भ के यज्ञों में समस्त ग्रहों,नक्षत्रों व बृह्मांडीय शक्तियों का आवाह्न सतयुग ब्रह्म संवत्सर प्रथम चरण एक 30 मार्च 2025 और आगे के सभी चरणों और योगों को आशीर्वाद प्रदान करने हेतू किया जा रहा हैं सभी शक्तियां जो मनुष्यों की सृष्टि को गतिशील प्रत्येक युग-युगांतर से बनाकर संचालित कर रहीं हैं पुनः पुनः हम सब धरतीवासियों को आगे के जीवन हेतु मार्ग प्रदान करें मार्गदर्शन करें सनातन के वृक्ष को प्रकाशित करें मानव-जीवन की चेतना को परमात्मा के कार्यों में जाग्रत कर कलियुग के अंधेरों को यज्ञों की आहुती में समाप्त करें सतयुग का प्रारम्भ कर हम सभी धरतीवासियों को अनुग्रहित करें और उच्च लोकों की प्राप्ति का आशीर्वाद भी प्रदान करें।🪔🕉🌞🌏🌝🪐🌈🐚✌️🔱🏹⚔️⚖️🐓🦜🦚🦅🦉🕊🦢🐳🐍🐢🐗🐂🐯🦁🫎🐏🐘🦄🐕🐰🐁🐱🐒🦍👣🚩📿🔔🪷🌺🌷⚘️🌹🏵💮🌸🌼🏵🌻💐🦋🙏🫂🪔समस्त धरतीवासी युग-परिवर्तन में सतयुग ब्रह्मसंवत्सर प्रथम चरण 1 (एक) के प्रारम्भ व सनातन नववर्ष के प्रारम्भ का स्वागत 29,30 मार्च 2025 की रात्री में जोरदार आतिशबाजी करके भी करें।🪔🕉🌞🌏🌝🪐🌈🐚✌️🔱🏹⚔️⚖️🐓🦜🦚🦅🦉🕊🦢🐳🐍🐢🐗🐂🐯🦁🫎🐏🐘🦄🐕🐰🐁🐱🐒🦍👣🚩📿🔔🪷🌺🌷⚘️🌹🏵💮🌸🌼🏵🌻💐🦋🙏🫂🪔In the yagyas of the beginning of Satyug, all the planets, stars and cosmic powers are being invoked to bless Satyug Brahma Samvatsara first phase one on 30 March 2025 and all the future phases and yogas. All the powers which have been making the human creation dynamic and operating it since every era, should again and again provide the path to all of us earthlings for the future life, guide them, illuminate the tree of Sanatan, awaken the consciousness of human life towards the works of the God, end the darkness of Kaliyug through the sacrifices of yagyas, bless all of us earthlings by starting Satyug and also bless them to attain higher worlds.🪔🕉🌞🌏🌝🪐🌈🐚✌️🔱🏹⚔️⚖️🐓🦜🦚🦅🦉🕊🦢🐳🐍🐢🐗🐂🐯🦁🫎🐏🐘🦄🐕🐰🐁🐱🐒🦍👣🚩📿🔔🪷🌺🌷⚘️🌹🏵💮🌸🌼🏵🌻💐🦋🙏🫂🪔All the earthlings are in the change of era The beginning of Satyug Brahma Samvatsar First Phase 1 (one) and the beginning of
8 months ago | 1
हिंदुओ की आस्था को जीवन रख ने का आप जो कार्य कर रहे हो बहुत अच्छा है। जय हिंद ।
3 years ago | 2
Love you kailash kher 😘😘😘😘😘😘 jab bhi aapka song sunte hai esa lgta hai jese bagwan se bhut
3 years ago | 1
Kailash Kher
DEVON KE DEV || KAILASH KHER || MAHASHIVRATRI || KAILASA RECORDS || LATEST HIT || LORD SHIVA || SHAMBHO
3 years ago (edited) | [YT] | 29,048