दस्युहन्
if gita is vedic knowledge, how would you explain the following verses of gita you indraless Krishna twach dasasयामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः |वेदवादरताः पार्थ नान्यदस्तीति वादिनः || 42 ||कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् |क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति || 43 ||भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् |व्यवसायात्मिका बुद्धिः समाधौ न विधीयते || 44 ||त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन |निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् || 45 ||
2 months ago | [YT] | 3
दस्युहन्
if gita is vedic knowledge, how would you explain the following verses of gita you indraless Krishna twach dasas
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः |
वेदवादरताः पार्थ नान्यदस्तीति वादिनः || 42 ||
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् |
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति || 43 ||
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् |
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते || 44 ||
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन |
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् || 45 ||
2 months ago | [YT] | 3