This channel is a special one with related to Sanskrit and some of our customs..Also include some Tech videos..
अद्यत्वे बहवः संस्कृतपठने उत्सुकाः सन्ति । संस्कृतभारत्याः प्रवेशः, परिचयः, शिक्षा, कोविदः इत्यादीनां पाठ्यक्रमाणाम् अध्ययनमपि कुर्वन्ति । परन्तु एतेषां पाठ्यक्रमाणां समाप्तेः अनन्तरम् अग्रे किं पठनीयमिति प्रश्नः तेषां मनसि उत्पद्यते । संस्कृतवाङ्मयपरिचयं च प्राप्तुमिच्छन्ति । अतः ये तु निरन्तरं किमपि पठितुम् इच्छन्ति, तान् मनसि निधाय पाठ्यक्रमोऽयं निर्मितो विद्यते । अस्मिन् पाठ्यक्रमे संस्कृत ललित पठनं ICT द्वारा परिचिनु ।


Akarsh ks

Bliss🥰🥰

2 months ago | [YT] | 5

Akarsh ks

सुभाषितम्

3 months ago | [YT] | 1

Akarsh ks

Time is preciuos

7 months ago | [YT] | 4

Akarsh ks

1 year ago | [YT] | 2

Akarsh ks

अज्ञान तिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः॥

1 year ago | [YT] | 5

Akarsh ks

सुभाषितानि

3 years ago | [YT] | 5