ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्🔥उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय मामृतात्।🚩🙏⚡हर हर महादेव ⚡🙏🙏⚡जय श्री राम ⚡🙏