Gurudev ka kripa patra | #GDKKP
गुरू ब्रह्मा गुरू विष्णु, गुरु देवो महेश्वरा
गुरु साक्षात परब्रह्म, तस्मै श्री गुरुवे नमः
गौ माता की जय
बहुला, समंगा, अकुतोभया, क्षेमा, सख्या, भूयसी, सर्वसहा.
घृतक्षीरप्रदा गावो घृतयोन्यो घृतोद्भवाः।
घृतनद्यो घृतावर्तास्ता मे सन्तु सदा गृहे॥
घृतं मे हृदये नित्यं घृतं नाभ्यां प्रतिष्ठितम्।
घृतं सर्वेषु गात्रेषु घृतं मे मनसि स्थितम्॥
गावो ममाग्रतो नित्यं गावः पृष्ठत एव च।
गावो मे सर्वतश्चैव गवां मध्ये वसाम्यहम्॥
सुरूपा बहुरूपाश्च विश्वरूपाश्च मातरः।
गावो मामुपतिष्ठन्तामिति नित्यं प्रकीर्तयेत्॥
यया सर्वमिदं व्याप्तं जगत् स्थावरजङ्गमम्।
तां धेनुं शिरसा वन्दे भूतभव्यस्य मातरम्॥
Please subscribe official Channels of Pujya Maharaj
Shri Rajendra Das ji Maharaj Malook Peeth
@RajendradasjiJadkhorGaudham
@RajendraDasjiMaharaj
@RajendradasjiSurShyamGaushala
Shared 1 day ago
34 views
Shared 1 week ago
113 views
Shared 2 weeks ago
266 views
Shared 4 weeks ago
139 views
Shared 1 month ago
419 views
Shared 1 month ago
19 views
Shared 2 months ago
113 views
Shared 2 months ago
47 views
Shared 2 months ago
48 views
Shared 2 months ago
75 views
Shared 2 months ago
3.9K views
Shared 2 months ago
59 views
Shared 2 months ago
471 views